Sri Durgashtakam

Sri Durgashtakam Visit www.stotraveda.com
Sri Durgashtakam

Sri Durgashtakam

Durgashtakam in Telugu:

శ్రీ దుర్గాష్టకం 

ఉద్వపయతునశ్శక్తి – మాదిశక్తే ద్దరస్మితమ్‌
తత్వం యస్యమాహత్సూక్ష్మం – మానన్దోవేతి సంశయః || 1 ||

జ్ఞాతుర్ఞానం స్వరూపం – స్యాన్నగుణోనాపి చక్రియా
యదిస్వ స్య స్వరూపేణ – వైశిష్య్యమనవస్దీతిః || 2 ||

దుర్గే భర్గ సంసర్గే – సర్వభూతాత్మవర్తనే
నిర్మమేనిర్మలేనిత్యే – నిత్యానందపదేశివా || 3 ||

శివాభవాని రుద్రాణి – జీవాత్మపరిశోధినీ!
అమ్బా అమ్బిక మాతంగీ – పాహిమాం పాహిమాం శివా || 4 ||

దృశ్యతేవిషయాకారా – గ్రహణే స్మరణే చధీః
ప్రజ్ఞావిషయ తాదాత్మ్య – మేవం సాక్షాత్‌ ప్రదృశ్యతే || 5 ||

పరిణామో యథా స్వప్నః – సూక్ష్మస్యస్థూలరూపతః
జాగ్రత్‌ ప్రపఞ్చ ఏషస్యా -త్తథేశ్వర మహాచితః || 6 ||

వికృతి స్సర్వ భూతాని – ప్రకృతిర్దుర్గదేవతా
సతః పాదస్తయోరాద్యా – త్రిపాదీణియతేపరా || 7 ||

భూతానామాత్మనస్సర్గే – సంహృతౌచతథాత్మని
ప్రభవే ద్దేవతా శ్రేష్ఠా – సఙ్కల్పానారా యథామతిః || 8 ||

ఫలశ్రుతి
యశ్చాష్టక మిదం పుణ్యం – పాత్రరుత్థాయ మానవః
పఠేదనన్యయా భక్త్యా – సర్వాన్కామానవాప్నుయాత్‌

Sri Durgashtakam in Hindi/Sanskrit/Devanagari:

दुर्गाष्टकम्

दुर्गे परेशि शुभदेशि परात्परेशि
वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

दिव्ये नुते श्रुतिशतैर्विमले भवेशि
कन्दर्पदाराशतसुन्दरि माधवेशि ।
मेधे गिरीशतनये नियते शिवेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥

रासेश्वरि प्रणततापहरे कुलेशि
धर्मप्रिये भयहरे वरदाग्रगेशि ।
वाग्देवते विधिनुते कमलासनेशि
कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥

पूज्ये महावृषभवाहिनि मंगलेशि
पद्मे दिगम्बरि महेश्वरि काननेशि ।
रम्येधरे सकलदेवनुते गयेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥

श्रद्धे सुराऽसुरनुते सकले जलेशि
गंगे गिरीशदयिते गणनायकेशि ।
दक्षे स्मशाननिलये सुरनायकेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥

तारे कृपार्द्रनयने मधुकैटभेशि
विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।
ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि
कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि
माहेश्वरि त्रिनयने प्रबले मखेशि ।
तृष्णे तरंगिणि बले गतिदे ध्रुवेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥

विश्वम्भरे सकलदे विदिते जयेशि
विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।
मातः सरोजनयने रसिके स्मरेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥

दुर्गाष्टकं पठति यः प्रयतः प्रभाते
सर्वार्थदं हरिहरादिनुतां वरेण्यां ।
दुर्गां सुपूज्य महितां विविधोपचारैः
प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥
॥ इति श्री मत्परमहंसपरिव्राजकाचार्य
श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि-
श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्रीमदनन्तानन्द-सरस्वति
विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥