Manyu Suktam Rig Veda

Manyu Suktam Rig Veda Visit www.stotraveda.com
Chant Everyday Manyu Suktam Rig Veda

Manyu Suktam Rig Veda

Manyu sukta is hymn 10.83 and 10.84 from the Rig veda. It contains 14 verses and is dedicated to Manyu. Manyu in Vedic sanskrit stands for temper, anger or passion. The Devata it is associated with Lord Hanuman, Lord Shiva and also Lord Narasimha based on Sampradayas.

Manyu Suktam in English:

MANYU SUKTAM

ṛgvēda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yastē̎ ma̠nyōvi̍dhad vajra sāyaka̠ saha̠ ōja̍ḥ puṣyati̠ viśva̍mānu̠ṣak ।
sā̠hyāma̠ dāsa̠mārya̠ṃ tvayā̎ yu̠jā saha̍skṛtēna̠ saha̍sā̠ saha̍svatā ॥ 1 ॥

ma̠nyurindrō̎ ma̠nyurē̠vāsa̍ dē̠vō ma̠nyur hōtā̠ varu̍ṇō jā̠tavē̎dāḥ ।
ma̠nyuṃ viśa̍ īḻatē̠ mānu̍ṣī̠ryāḥ pā̠hi nō̎ manyō̠ tapa̍sā sa̠jōṣā̎ḥ ॥ 2 ॥

a̠bhī̎hi manyō ta̠vasa̠stavī̎yā̠n tapa̍sā yu̠jā vi ja̍hi śatrū̎n ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hā cha̠ viśvā̠ vasū̠nyā bha̍rā̠ tvaṃ na̍ḥ ॥ 3 ॥

tvaṃ hi ma̎nyō a̠bhibhū̎tyōjāḥ svaya̠mbhūrbhāmō̎ abhimātiṣā̠haḥ ।
vi̠śvacha̍r-ṣaṇi̠ḥ sahu̍ri̠ḥ sahā̎vāna̠smāsvōja̠ḥ pṛta̍nāsu dhēhi ॥ 4 ॥

a̠bhā̠gaḥ sannapa̠ parē̎tō asmi̠ tava̠ kratvā̎ tavi̠ṣasya̍ prachētaḥ ।
taṃ tvā̎ manyō akra̠turji̍hīḻā̠haṃ svāta̠nūrba̍la̠dēyā̎ya̠ mēhi̍ ॥ 5 ॥

a̠yaṃ tē̎ a̠smyupa̠ mēhya̠rvāṅ pra̍tīchī̠naḥ sa̍hurē viśvadhāyaḥ ।
manyō̎ vajrinna̠bhi māmā va̍vṛtsvahanā̎va̠ dasyū̎n ṛ̠ta bō̎dhyā̠pēḥ ॥ 6 ॥

a̠bhi prēhi̍ dakṣiṇa̠tō bha̍vā̠ mēdhā̎ vṛ̠trāṇi̍ jaṅghanāva̠ bhūri̍ ।
ju̠hōmi̍ tē dha̠ruṇa̠ṃ madhvō̠ agra̍mubhā u̍pā̠ṃśu pra̍tha̠mā pi̍bāva ॥ 7 ॥

tvayā̎ manyō sa̠ratha̍māru̠jantō̠ harṣa̍māṇāsō dhṛṣi̠tā ma̍rutvaḥ ।
ti̠gmēṣa̍va̠ āyu̍dhā sa̠ṃśiśā̎nā a̠bhi praya̎mtu̠ narō̎ a̠gnirū̎pāḥ ॥ 8 ॥

a̠gniri̍va manyō tviṣi̠taḥ sa̍hasva sēnā̠nīrna̍ḥ sahurē hū̠ta ē̎dhi ।
ha̠tvāya̠ śatrū̠n vi bha̍jasva̠ vēda̠ ōjō̠ mimā̎nō̠ vimṛdhō̎ nudasva ॥ 9 ॥

saha̍sva manyō a̠bhimā̎tima̠smē ru̠jan mṛ̠ṇan pra̍mṛ̠ṇan prēhi̠ śatrū̎n ।
u̠graṃ tē̠ pājō̎ na̠nvā ru̍rudhrē va̠śī vaśa̎m nayasa ēkaja̠ tvam ॥ 10 ॥

ēkō̎ bahū̠nāma̍si manyavīḻi̠tō viśa̎mviśaṃ yu̠dhayē̠ saṃ śi̍śādhi ।
akṛ̍ttaru̠k tvayā̎ yu̠jā va̠yaṃ dyu̠manta̠ṃ ghōṣa̎m vija̠yāya̍ kṛṇmahē ॥ 11 ॥

vi̠jē̠ṣa̠kṛdindra̍ ivānavabra̠vō̠(ō)3̍smāka̎m manyō adhi̠pā bha̍vē̠ha ।
pri̠yaṃ tē̠ nāma̍ sahurē gṛṇīmasi vi̠dmātamutsa̠ṃ yata̍ āba̠bhūtha̍ ॥ 12 ॥

ābhū̎tyā saha̠jā va̍jra sāyaka̠ sahō̎ bibharṣyabhibhūta̠ utta̍ram ।
kratvā̎ nō manyō sa̠hamē̠dyē̎dhi mahādha̠nasya̍ puruhūta sa̠ṃsṛji̍ ॥ 13 ॥

saṃsṛ̍ṣṭa̠ṃ dhana̍mu̠bhaya̎m sa̠mākṛ̍tama̠smabhya̎m dattā̠ṃ varu̍ṇaścha ma̠nyuḥ ।
bhiya̠ṃ dadhā̎nā̠ hṛda̍yēṣu̠ śatra̍va̠ḥ parā̎jitāsō̠ apa̠ nila̍yantām ॥ 14 ॥

dhanva̍nā̠gādhanva̍ nā̠jiñja̍yēma̠ dhanva̍nā tī̠vrāḥ sa̠madō̎ jayēma ।
dhanuḥ śatrō̎rapakā̠maṃ kṛ̍ṇōti̠ dhanva̍ nā̠sarvā̎ḥ pra̠diśō̎ jayēma ॥

bha̠draṃ nō̠ api̍ vātaya̠ mana̍ḥ ॥

ōṃ śāntā̍ pṛthivī śi̍vama̠ntarikṣa̠ṃ dyaurnō̎ dē̠vyabha̍yannō astu ।
śi̠vā̠ diśa̍ḥ pra̠diśa̍ u̠ddiśō̎ na̠āpō̎ vi̠śvata̠ḥ pari̍pāntu sa̠rvata̠ḥ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

Manyu Suktam in Telugu with Meaning:

మన్యు సూక్తం
ఋగ్వేద సంహితా; మండలం 10; సూక్తం 83,84

1.యస్తే మన్యో ఽ విధద్ వజ్రసాయక సహ ఓజ: పుష్యతి విశ్వమానుషక్ |

సాహ్యామ దాసమార్యం త్వయాయుజా వయం సహస్కృతేన సహసా సహస్వతా||

ఓ మన్యూ! నీకు ఏపురుషుడు పరిచర్య చేస్తున్నాడో ఆ పురుషుడు వజ్రసాయకుడై శత్రువులను నిర్మూలించగలడు. అతడు శత్రువులను అభిభవించగల ఓజస్సుని, శత్రుజయాది లక్షణ కార్యజాతాన్ని సతతము పోషించుచుండును. నీ సహాయంతో అసురుని ఆర్యుని అభిభవించ గలము. బలోత్పాదితమైన, అభిభువన శీలమైన నీ సహాయంతో ఈ పని చేయగలము.

2. మన్యురింద్రో మన్యురేవా స దేవో మన్యుర్హోతా వరుణో జాతవేదా: |

మన్యుం విశ ఈడతే మానుషీర్యా: పాహినో మన్యో తపసా సజోషా: ||

మన్యువే ఇంద్రుడు. మన్యువే ఇతర సకల దేవతలు అవుతున్నాడు. దేవతలకు ఆహ్వాత జాతవేదుడైన అగ్నికూడా మన్యువే. వరుణుడు కూడా మన్యువే !

3. అభీహి మన్యో తవస స్తవీయాన్ తపసా యుజా విజహి శత్రూన్ |

అమిత్రహా వృత్రహా దస్యుహా చ విశ్వా వసూన్యా భరా త్వం న: ||

ఓ మన్యూ! అభిముఖుడవై వెళ్లుము ! గొప్ప వానికంటె గొప్పవాడవైన నీవు తపస్సహాయముతో మా శత్రువులను వినాశనము చేయుము. అమిత్ర హంత, వృత్ర హంత, దస్యు హంత యయిన వాడవై సర్వసంపదలను మాకు సమకూర్చుము.

4. త్వం హి మన్యో అభిభూత్యోజా: స్వయంభూర్భామో అభిమాతిషాహ: |

విశ్వచర్షణి: సహురి: సహీయా నస్మాస్వోజ: పృతనాసు ధేహి ||

ఓ మన్యూ! నీవు అభిభూతిబల సంపన్నుడవై, స్వయభువుడవై, క్రుద్ధుడవై శత్రువులను సహించెడివాడవై, విశ్వద్రష్టవై సహన శీలుడవై, అట్టి గుణములచే విశిష్టుడవై నీవు యుద్ధాలలో బలాన్ని మాలో కల్పించుము.

5. అభాగ: సన్నప వరేతో అస్మి తవక్రత్వా తవిషస్య ప్రచేత : |

తం త్వా మన్యో అక్రతు ర్జిహీడాహం స్వా తనూ ర్బలదావా న ఏహి ||

ప్రకృష్టజ్ఞానివై ఓ మన్యూ ! గొప్పదైన ఈ క్రతువులో భాగరహితుడ వైనపుడు యుద్ధమునుండి పరాగతుడ వగుచున్నావు. ఓ మన్యూ ! అలాంటి నిన్ను సంతోషపెట్టు కర్మలేవీ చేయకనే నేను క్రుద్ధుడనైతిని.ఇప్పుడు మాకు స్వశరీరము వంటి నీవు మాకు బలదాతవై రమ్ము.

6. అయం తే అస్మ్యప న ఏహ్యర్వాజ్ ప్రతీచీన: సహురే విశ్వదావన్ |

మన్యో వజ్రిన్నభి న ఆవవృత్స్వ హనావ దస్యూం రుత బోధ్యాపే ||

ఓ మన్యూ ! నీకు నేను కర్మకరుడనగుచున్నాను. మాకు అభిముఖుడవై మా కొరకై రా! మా శత్రువులను ప్రతీచీనులను జేయు సహనశీలుడా ! వజ్రీ! మాకు అభిముఖుడవై రమ్ము! మాకు హాని కల్పించు దస్యులను హింసించు! ఆప్తుడనైన నన్ను రక్షణీయుడనని గ్రహించుము!

7. అభిప్రేహి దక్షిణతో భవా నో ఽ ధా వృత్రాణి జంజ్ఘనావభూరి |

జుహోమితే ధరుణం మధ్వో అగ్ర ముఖావుపాంశు ప్రథమా పిబావ ||

ఓ మన్యూ ! మాకు అభిముఖుడవై రమ్ము ! మాకు దక్షిణ భాగం లో సచివుడవై నిలువుము! ఓ మన్యూ ! నీకు ధారకమైన మధురసాన్ని సారభూతమైన దాన్ని ఇస్తున్నాను. ఇరువురము సర్వులకు పూర్వభాగినులమై ఎవరికి తెలియకుండా సోమరసమును గ్రోలెదముగాక !

Manyu Suktam in Devanagari:

मन्यु सूक्तम्

ऋग्वेद संहिता; मण्डलं 10; सूक्तं 83,84

ऋग्वेदसंहितायां दशमं मण्डलं, ८३ त्र्यशीतितमं सूक्तम्,

ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १ विराड्जगती, २ त्रिष्टुप्,

३, ६ विराट्त्रिष्टुप्, ४ पादनिचृत्त्रिष्टुप्, ५, ७ निचृत्त्रिष्टुप्,

स्वरः १ निषादः, २-७ धैवतः ॥

ऋग्वेदसंहितायां दशमं मण्डलं, ८४ चतुरशीतितमं सूक्तम्,

ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १, ३ त्रिष्टुप्, २ भुरिक्त्रिष्टुप्,

४, ५ पादनिचृज्जगती, ६ आर्चीस्वराड्जगती, ७ विराड्जगती,

स्वरः १-३ धैवतः, ४-७ निषादः ॥

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।

सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १०.०८३.०१

म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥ १०.०८३.०२

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ १०.०८३.०३

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ १०.०८३.०४

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।

तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥ १०.०८३.०५

अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।

मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यू॑ँरु॒त बो॑ध्या॒पेः ॥ १०.०८३.०६

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ १०.०८३.०७

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥ १०.०८४.०१

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।

ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥ १०.०८४.०२

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।

उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥ १०.०८४.०३

एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।

अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥ १०.०८४.०४

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥ १०.०८४.०५

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।

क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ १०.०८४.०६

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।

भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥ १०.०८४.०७

स्वररहितम् ।

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।

साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ १०.०८३.०१

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।

मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥ १०.०८३.०२

अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् ।

अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ १०.०८३.०३

त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः ।

विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ १०.०८३.०४

अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।

तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥ १०.०८३.०५

अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।

मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥ १०.०८३.०६

अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।

जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥ १०.०८३.०७

त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः ।

तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ १०.०८४.०१

अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।

हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ १०.०८४.०२

सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।

उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ १०.०८४.०३

एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।

अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ १०.०८४.०४

विजेषकृदिन्द्र इवानवब्रवो३ऽस्माकं मन्यो अधिपा भवेह ।

प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥ १०.०८४.०५

आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।

क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥ १०.०८४.०६

संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।

भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ १०.०८४.०७

Benefits of Manyu Suktam:

It strengthens the power of ritual acts, brings prosperity to the listener, destroys all delusion and removes all bad fortune as well as imperfections. When (an adept) worships it employing physical, mental, and verbal functions, it saves him from heinous sins and bestows everlasting prosperity on him.